________________
स्वरान्त-पु. ॥ १४ ॥ जस इः १।४।९
सर्वादेरकारान्तस्य जस इः स्यात् । सर्वे । सर्व । सर्वा । सर्वान् । सर्वेन इति जाते
अ छेदा सर्च वगेरे होने वाला तथा ते શબ્દોની સાથે જ સાક્ષાત્ સંબંધ ધરાવતા કર પ્રત્યયને બદલે इ मासा .
सर्व + जस् = सर्व + अस् + इ = सर्व + इ = सर्वे - मा.
सवे + जस् = सर्व + अस् + इ = सर्व + अम् - सर्व - દરેકને આપે.
॥ १५ ॥ रघुवर्णान्नो ण एकपदेऽनन्त्यस्याऽल
चटतवर्गशसान्तरे २।३।६३ रेफपकारऋवणेभ्यः परस्य एभिः सहकपदस्थस्याऽनन्त्यस्य नो णः स्यात् , लादीन्विना शेषवर्णव्यवधानेऽपि भवति । सर्वेण । एकपद इति किम् ? अग्निर्नयति । चर्मनासिकः । अनन्त्य इति किम् ? सर्वान् । लादिवर्जन किम ? विरलेन । मूर्छनम् । दृढेन । तीर्थेन । रशना । रसना। सर्वाभ्याम् सर्वैः ।
र् ऋ वर्ष मेरले ७२१ ऋटी ऋ पछी माता