SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ स्वरान्त-पु. ॥ १४ ॥ जस इः १।४।९ सर्वादेरकारान्तस्य जस इः स्यात् । सर्वे । सर्व । सर्वा । सर्वान् । सर्वेन इति जाते अ छेदा सर्च वगेरे होने वाला तथा ते શબ્દોની સાથે જ સાક્ષાત્ સંબંધ ધરાવતા કર પ્રત્યયને બદલે इ मासा . सर्व + जस् = सर्व + अस् + इ = सर्व + इ = सर्वे - मा. सवे + जस् = सर्व + अस् + इ = सर्व + अम् - सर्व - દરેકને આપે. ॥ १५ ॥ रघुवर्णान्नो ण एकपदेऽनन्त्यस्याऽल चटतवर्गशसान्तरे २।३।६३ रेफपकारऋवणेभ्यः परस्य एभिः सहकपदस्थस्याऽनन्त्यस्य नो णः स्यात् , लादीन्विना शेषवर्णव्यवधानेऽपि भवति । सर्वेण । एकपद इति किम् ? अग्निर्नयति । चर्मनासिकः । अनन्त्य इति किम् ? सर्वान् । लादिवर्जन किम ? विरलेन । मूर्छनम् । दृढेन । तीर्थेन । रशना । रसना। सर्वाभ्याम् सर्वैः । र् ऋ वर्ष मेरले ७२१ ऋटी ऋ पछी माता
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy