________________
है मलघु प्रक्रियाव्याकरणे
देव + भिस् = देव + ऐस = देवैः (नुभो १-२-१२ तथा २-१-७२ तथा १ - 3 - 43 )
॥ ८ ॥ ङेङस्यार्यात ११४६
६८
अकारात्परस्य ङेर्यो, ङसेव आत् स्यात् । अत आ इत्यात्वे देवाय । देवाभ्याम् । देव भ्यस् इति स्थिते
નામને છેડે આવેલા ૩૬ પછી તરત જ ચતુર્થી વિભક્તિના ૩. પ્રત્યય આવેલા હોય તે તેને બદલે ચ ખેલવા તથા ૫'ચમી વિભક્તિના ત્તિ પ્રત્યય आवे। होय तो तेने मढवे आत्
मोब.
દેવને માટે
देव + ङे देव + ए =
=
(लुयो १-४-१ ) देव + ङसि (मुमो १/२/१)
=
देव + य = देवाय
देव + अस् = देव + आत् = देवात् - देवथी
|| ९ ||
१४|४
बहुत्वे स्यादौ सादौ भादौ ओसि च परेऽत एत्स्यात् । देवेभ्यः । पञ्चम्येकवचने, देव ङसि । इकारो ङसे विशेषार्थः । डेङस्यारत्यात् । देवात् । देवाभ्याम् । देवेभ्यः । टारिति सः स्याssदेशे, देवस्य । ओस्येत्वेऽयादेशे, देवयेोः । देवआम् इति स्थिते—