SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ रेफस धिः । ॥ १४ ॥ वाऽहर्पत्यादयः १।३।५८ ___एषु विसर्गाद्यभावो वा स्यात् । अहर्पतिः । अहापतिः। अहःपतिः । गीपतिः । गीपतिः। गी:पतिः । 'अहरूपति' वगेरे भने मेवा शहे! छे. रेभा र ने વિસર્ગ વિકપે થાય છે. એકવાર વિસર્ગ બેલાય અને એકવાર પણ બેલાય તથા એ જ શબ્દોમાં ૧/૩/૨૧ નિયમ દ્વારા ૬ ને ૩ વિકલ્પ થાય છે એટલે એકવાર વિસર્ગ બેલાય છે અને એકવાર ૩ પણ બેલાય છે અને તે ૩ ને જો થાય છે. अहर् + पतिः = अहर्पतिः अथवा अहःपतिः = सूय. अहर् + पतिः = अहपतिः = सूर्य. गीर + पतिः = गीतिः, गीपतिः मथ। गी:पतिः = गिरानो पति, ५डित. ॥१५॥ एतदश्च व्यञ्जनेऽनग्नसमासे १।३।४६ . एतच्छब्दात्तच्छब्दाच्च परस्य सेर्व्यञ्जने परे लुक् स्यात् । एष दत्ते । स लाति । अकि नसमासे च न । एषकः कृती । सको याति । अनेषो याति । असो वाति । एतद् ०५६ सने तद् शहने सानो प्रथमा
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy