________________
रेफस धिः।
प्रातर् + याति-प्राताति सवारे तुजय छे. मामा । ૨ ન હોવાથી પ્રાતરયાતિ એમને એમ જ થાય. ॥ ११ ॥ रो रे लुग् दीर्घश्चादिदुतः १।३।४१
रस्य रेफे परे लुक् स्यात्तत्सन्नियोगे च पूर्वस्थानां अ इ उ इत्येषां दीर्घः । मुनी राजते । साधू राजते । पुना रमते । अकारात्परस्य रोस्तु घोषवतीत्युकारः । जिनो राजते ।
પછી તરત જ ન આવી જાય તે આગલે – બે લાતે નથી. પણ નહી બેલાતા ૬ થી તરત જ પૂર્વમાં જ હોય તે आ माखाय छ, इ डाय तो ई भने उ ।य तो ऊ थाय छे.
अने। आ-पुनर + रात्रिः पुना रात्रिः = इरीने रात... अ न। आ-पुनर् + रमते = पुना रमते = {शन मे छे. इन। ई-मुनिर + राजते = मुनिराजते = भुनि शान छे. इ। ई-अग्निर् + रथेन = अग्निरथेन = २५ १3 मनि. उ ने। ऊ-साधुर् + राजते = साधूराजते = साधू शाले छे.
hur
hr
m
॥ १२ ॥ रा लुप्यरि २।१।७५
रेफवजिते वणे परे पदान्तस्थस्याहो नस्य स्यादिलुपि सत्यां रः स्यात् । अहरधीते । अहर्गणः । लुकि तु