________________
है मलघुप्रक्रिया व्याकरणे
क + र् + ख्यातः कः ख्यातः अणु क्यात-प्रसिद्ध छे ? नमः ख्यात्रे = नमस्र वस्ताने कः ख्यातः वगेरे Gelsરણામાં ૧/૩/૫ નિયમ નહી' જ લાગે
॥ ७ ॥ अतोऽति रोरुः १/३/२०
५२
=
अकारात्परस्य रोरति परे उः स्यात् । अवर्णस्येति ओत्वे एदात इत्यकारलेोपे च - कोऽर्थः । रोरिति किम् ।
प्रातरत्र ।
પદને છેડે આવેલા ૬ પછી તરત જ રુ ના २ આવ્યા હાય અને પછી તરત જ ઞ આવ્યા હેાય તે રુના તે ૨ ને महले उ ४ मोहाय छे. अत् भेटते ठेवण अ ०४.
-
कर् + अर्थः कउ + अर्थः = कोऽर्थ' : (भुमो १/२/२६ तथा १/२/२७ ) - शेो अर्थ ?
प्रातर् + अर्थ : - प्रातः अजना अर्थ या वायभां ने र છે તે ૪ ના ર્ નથી માટે અહીં હૂઁ નું ઉચ્ચારણ બદલાય નહિ. प्रातरत्र सेभ ४ २.
॥ ८ ॥ रोर्यः १।३।२६
अवर्णा भोगोस् अघोस् शब्देभ्यश्च परस्य रोः स्वरे परे यः स्यात्तस्य च स्वरे परे लुग्वा, लुक्यसन्धिश्च । कयास्ते क आस्ते । कयिह, क इह । भोयत्र, भो अत्र ।