________________
तद्धिते अ०
५८९
જાતિ, ગુણ વગેરે વડે ઘણની વચ્ચેથી નિર્ધારણ કરવું लोय तो एक सपने डतम-अतम प्रत्यय वि थाय छ
एक+डतम एकतमः, एक+क-एककः, वा भवताम् कठः = તમારા બધામાંથી એક કઠ ઇત્યાદિ પૂર્વવત્ સમજવું. (B) "प्रायोऽतोयसह-मात्रटू" ७।२।१५५ । स्वार्थे ।
यावदेव यावद्वयसम् । यावन्मात्रम् ।
જે નામને છેડે થતુ પ્રત્યય છે તેને વાર્થમાં પ્રાયઃ કરીને प्रयोगानुसा२ द्वयसद्-वयस भने मात्रट्-मात्र प्रत्यये। थाय छे. यावत् द्वयसट्-यावद्वयसम्२९. यावत् + मात्र - यावन्मात्रम् =
॥१३५॥ तीयाट्टीकण न विद्या चेत् ७२।१५३
तीयान्ताद् अविद्यार्थात् स्वार्थे टीकणू वा स्यात् । द्वैतीयीकं, तातीयीकी। विद्या तु द्वितीया ।
२ नामने छे तीय प्रत्यय छे. ते नाभन विधानस ન હોય તો સ્વાર્થ માં ટોળુ પ્રત્યય વિકલ્પ થાય છે.
द्वितीय + टोकण = द्वैतीयीकम् अथवा द्वितीयम् = भी (सध्यामे) विद्या तु द्वितीया-विद्या डेय तो द्वितीया प्रयोग થાય. વિદ્યા અર્થમાં નિષેધ કરેલો હોવાથી ટીઝનું પ્રત્યય ન થાય. अर्थात ने द्वितीय श विधान विशेष डोय तो द्वितीया . २२ ५५ द्वैतीयीकम् न याय.