________________
५७४
हैमलघुप्रक्रियाव्याकरणे
(B) "गो: " ७/२/५० । गोमी |
गो शण्डने भत्वर्थ सू मिन् प्रत्यय थाय छे. गो+मिन् - गोमी, गोमान् गायवाणी.
(c) " ऊर्जा विन्वलावस् चान्तः” ७/२/५१ । ऊर्जस्वी, ऊर्जस्वलः । ऊर्व्वान् ।
જકારાંત એવા ફ્ક્ત શબ્દને મત્વ
સૂચક વીર્ અને વહ પ્રત્યયેા થાય છે ને એ પ્રત્યા થતાં ક્ક્સ શબ્દનુ. નૅક્ એવુ सात ३५ थाय छे ऊर्ज + विन्- ऊर्जस् + विन्- ऊर्जस्वी, ऊर्जस्वलः, ऊर्खान् मनवाणी:
॥ १२३ ॥ सर्वादेरन् ७/२/५९ सर्वादरदन्ताक्तर्मधारयादिन् स्यात् । सर्वधनी ।
જેની આદિમાં સર્વે શબ્દ હેાય એવા અ કારાંત શબ્દોને भत्वर्थभां ठर्मधारय सभासभां इन् प्रत्यय थाय छे. सर्व +धन+ इन - सर्वधनी =धा धनवाणे.
॥ १२४ ॥ वाता - ऽतीसार-पिशाचात् कश्वान्तः ७|२|६१
एभ्यस्त्रिभ्य इन् कान्तश्च । वातकी । इति मत्वर्थीयाः । प्राचुर्यप्राधान्यादिषु यथाई मयड्वाध्यः - अपूपमयं पर्व ।