________________
हैमलघुप्रक्रियाव्याकरणे ___ तारकाः संजाताः यस्य-तारक+इत-तारकितम् नभः तारा मेना थया-ता! मेवाणु मा२३ पुष्पाणि संजातानि यस्यपुष्पितः तरुःख मेने यां-पु.५वा आहे.
॥ १०१ ॥ प्रमाणान्मात्र ७१११४०
षष्ठयर्थे । आयामः प्रमाणाम् । जानु प्रमाणमस्य जानुमात्र जलम् । तावन्मात्री भूः ।
લંબાઈના પ્રમાણુસૂચક પ્રથમાંત નામને ષષ્ઠી અર્થમાં मात्र प्रत्यय याय ७. ४ मे प्रा२नी छे.
१. हार वगेरे साधन द्वारा पाणीनुसार मतावनारी. ૨. જમીનને દોરડાથી મપાય તેવી તીરછી સપાટીની.
जानुनी प्रमाणम् अस्य-जानु+मात्र-जानुमात्रं जलं = धु८५ अधीनु पाणी. तत् प्रमाणम् अस्याः-तत+मात्र-तन्मात्री भूः તેટલા પ્રમાણુની સપાટ જમીન.
॥ १०२ ॥ वोद्धर्व दघ्नट्-द्वयसट् ७।१।१४२ ___ऊर्द्ध यत्प्रमाणं तदर्थात् प्रथमान्तान् षष्ट्यर्थे वा एतौ स्याताम् । जानुदन्नं जानुद्वयसं जानुमात्र जलम् । - તે એનું ઊંડું પ્રમાણ એ રીતે ઘટી અર્થમાં પ્રથમાંત નામને દત્તર્ અને યક્ પ્રત્યય વિકલ્પ થાય છે.