SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ,, ट-भवान्+टीकः भवाँष्टीकः=भवांष्टीकः= तमे ॥२ छ।. ,, ठ-भवान्+ठकार:=भवाँष्ठकारः भवांष्ठकारः= तमे ४४.२ छो. ,, ,, त-भवान्+तनुः भवाँस्तनुः=भवांस्तनुः= તમે પાતળા છે. ,, थ-भवान्+थुडति=भवाँस्थुडति-भवांस्थुडति= તમે ઢાંકે છે. प्रशान वर्जनात् - प्रशांश्वर शांत सेव: छ. अधुडितिकिम् भवानत्सरुकः = तमे ४॥छ।. ॥ ६ ॥ द्विः कानः कानि सः १।३।११ द्विरुक्तस्य कानः कानि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान् । काँस्कान् । બે વાર બેલાયેલા એટલે દ્વિર્ભાવ પામેલા જાનું રૂપના પ્રથમ #ન પછી તરત જ બીજો ન આવેલ હોય તે પ્રથમ कान् ना न् नो स् मलाय छे. तथा प्रथमना कान् ना आ ઉપર અનુસ્વાર પણ બોલાય છે. અને મા નું અનુનાસિક ઉચ્ચારણ પણ છે. कान्+कान् कांस्कान काँस्कान्=ोने आने
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy