________________
हैमलघुप्रक्रियाव्याकरणे
,, ट-भवान्+टीकः भवाँष्टीकः=भवांष्टीकः=
तमे ॥२ छ।. ,, ठ-भवान्+ठकार:=भवाँष्ठकारः भवांष्ठकारः=
तमे ४४.२ छो. ,, ,, त-भवान्+तनुः भवाँस्तनुः=भवांस्तनुः=
તમે પાતળા છે. ,, थ-भवान्+थुडति=भवाँस्थुडति-भवांस्थुडति=
તમે ઢાંકે છે. प्रशान वर्जनात् - प्रशांश्वर शांत सेव: छ. अधुडितिकिम् भवानत्सरुकः = तमे ४॥छ।.
॥ ६ ॥ द्विः कानः कानि सः १।३।११
द्विरुक्तस्य कानः कानि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान् । काँस्कान् ।
બે વાર બેલાયેલા એટલે દ્વિર્ભાવ પામેલા જાનું રૂપના પ્રથમ #ન પછી તરત જ બીજો ન આવેલ હોય તે પ્રથમ कान् ना न् नो स् मलाय छे. तथा प्रथमना कान् ना आ ઉપર અનુસ્વાર પણ બોલાય છે. અને મા નું અનુનાસિક ઉચ્ચારણ પણ છે.
कान्+कान् कांस्कान काँस्कान्=ोने आने