________________
लघु प्रक्रिया व्याकरणे
द्वितीयांत सेवा रथ, युग भने प्रासङ्ग शब्होने वहति अर्थमां य प्रत्यय थाय छे. य - द्वौ रथौ वहति-द्विरथ+य-द्विरध्यः એ સ્થાને વહન કરનાર.
५३०
(A) "धुरो यैयण्" ( ७।१।३) । धुर्यः । धौरेयः ।
द्वितीयांत धुर शब्दने वहति अर्थमा य અને एण् प्रत्ययो थाय छे य-धुरं वहति - धुर+य-धुर्यः = |२, =धसिराने asd seale. qaq gi aetà-g1+q9q-atta:=d1e, ace= ધ્રાંસરાને વહન કરનાર.
(B) "वामाद्यादेरीन: " ( ७ १ ४ ) वामधुरीणः सर्वधुरीणः ।
વામ વગેરે શબ્દો જેની આદિમાં હોય એવા દ્વિતીયાંત धुर शहने वहति अर्थमा ईन थाय छे. ईन -वामा धूः -वामधूरां वति-वामधुर् + ईन -वामधुरीण: =डाणी तरनी धुराने वहन ४२नार. ईन सर्वधुरं वहति सर्वधुट + ईन - सर्वसुधीणः = तमाम वालुननी રાને વહન કરનાર.
-
( C ) " हलसीरादिकण्” ( ७|१|६ ) हालिकः सैरिकः । द्वितीयांत सेवा हल शहने भने सीर शहने वहति
अर्थभां इकण् प्रत्यय थाय छे. इकण्-हलं हालिक:- बजने वन ४२नार
इकणू सीरं
सैरिकः = बजने वहन ४२नार.
(D) " शकटादण्” (७/१७) शाकटः । हृद्यधर्म्यपद्यादयः
साधवः ।
वहति - हल + इकणूवहति - सोर + इकण्