________________
५२२
हैमलघुप्रक्रियाव्याकरणे ॥ ७१ ॥ भावादिमः ६।४।२१ भावप्रत्ययान्तान्निवृत्ते इमः स्याद् । सेकिम-फलम् ।
તૃતીયાત એવા ભાવવાચી શબ્દને “તેના વડે નિષ્પન્ન मेवअथ इम प्रत्यय थाय छे. इम-पाकेन निवृत्तम्-पाक+ इम-पाकिमम्-५४११ाथी नी . सेकेन निर्वत्तम् सेक+इमसेक्मि-फलम् शहीन । ययेतो.
॥७२॥ द्वारादेः ७४।६ द्वारादिसम्बन्धिम्यां यकार-वकाराभ्यां प्रागैदौतौ स्याताम् । द्वारे नियुक्तो-दौवारिकः ।
ગૂ નિશાનવાળા અને ળ નિશાનવાળા તદ્ધિતના પ્રત્યે arया राय त्यारे द्वारादि-द्वार पोरे शहामा २ य् भने व છે તેની સમીપના આદિ સ્વરની વૃદ્ધિને પ્રસંગ હોય ત્યારે શું ને જૂ ની પહેલાં ક્રમશઃ ઇ અને ગૌ ઉમેરી દેવા.
द्वारे नियुक्तः-द्वार+इक - दुवार+एक-दौवार+इक - दुवारिक -दौवारिका-४२१ान-५२२॥२. (A) निकटादिषु वसति ६।४।७७ । निकटे वसति-नैकटिकः ।
निकट वगेरे सप्तम्यत शहाने 'वसति-से छे' अर्थमा इकण् प्रत्यय थाय छे. इकण्-निकटे वसति-निकट इकण-नैकटिका નિકટમાં રહેનાર-પાડોશી