________________
५२०
हैमलघुप्रक्रियाव्याकरणे ક્રિયા વિશેષણરૂપ દ્વિતીયાત એવા પ્રમૂવ આદિ શબ્દને ब्रुवति-माले छ १ मेवा अर्थ मा इकण् प्रत्यय थाय छे. इकण्प्रभूत ब्रूते-प्रभूत इकण्-प्राभूतिकः - मेलिना।. (L) सेनायाः वा ६।४।४८
द्वितीयid मेवा सेना AVER 'समवेत' अर्थमा विse ण्य थाय छे. ण्य-सेनां समवेतः सेना+ण्य-सैन्यः, सेना+इकणसैनिकः शनि-सेना साथे अ१य१३थे सायेai. (M) धर्म-अधर्मात् चरति ६।४।४९
द्वितीयांत मे। धर्म भने अधर्म शहीने 'चरति-माय' અર્થમાં રૂદ્ પ્રત્યય થાય છે.
इकण-धर्म चरति-धर्म+इकण्-धार्मिकः धनु मायर ४२ना।. इकण्-अधर्म चरति-अधर्म+इकण-आधर्मिकः धनु આચરણ કરનારો. (N) तदस्य पण्यम् ६।४।५४
વેચવા યોગ્ય પદાર્થવાચક પ્રથમાંત નામને જ વેચવાનું छे' मेवा अर्थ मा इकण् प्रत्यय थाय छे. इकण-अपूपाः पण्य यस्य-अपूप+इकण-आपूपिका-रेनु वेयवानु पूs छ-पूताना વેચનાર. (0) शिल्पम् ६:४५७
શિ૯૫વાચી પ્રથમાંત નામને “તે જેનું શિલ્પ એવા અર્થમાં इकण् प्रत्यय याय छे इकण-नृत्तं शिल्प यस्य इति-नृत्त+इकण