________________
तद्धिते अ०
॥ ६९ ॥ वर्षा - कालेभ्यः ६|३|८०
वर्षा शब्दात्कालविशेषाच्चेकण् स्यात् । वार्षिकः । मासिकः ।
५१५
વર્ષા શબ્દને અને વિશેષરૂપ કાળવાચી શબ્દને શેષ અર્થાંમાં इकण् थाय छे.
इक - वर्षायां भवः - वर्षा + इकण् - वार्षिकः = वर्षाऋतुभां थयेो. इकण्- मासे भवः- मास + इकण् - मासिकः =भासभा थयेया- भासिष्ठ पजार वगेरे.
1
( 4 ) निशा - प्रदेोषात् ६।३।८३ क्वचिद्वा-नैशिकः, नैशः । निशा शह मने प्रदोष शण्डने शेष अर्थ भां इकण् विश्ये વિકલ્પે थाय छे. इकण्-निशायां भवः - निशा + इकणू - नैशिकः, निशा+अणूनैश:-रात्रिमा थयेले. इकण प्रदेोषे भवः प्रदोष + इक - प्रादेषिकः, प्रदे। ष+अण्- प्रादेाष= प्रोष आजमां थये।.
(B) " चिर - परुतु - परारेस्त्नः " ६।३।८५ चिरत्नं, चिरन्तनमित्यादि ।
जवाय चिर, परुत्, परारि शब्होने शेष अर्थभ न प्रत्यय विहये थाय छे न चिर भवम् - चिर ं न चिरत्नम् -frang-yg-ai sing.