SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ तद्धितें अ० ५१३ अम अवः भवः अवस+अम अवमः नीचे थयेला. अम अधः भवः अधम्+अम् अधमः नीचे थयेते। अधभ. ॥ ६७ ॥ प्रायो ऽव्ययस्य ७/४/६५ तद्धिते परेऽपदस्याऽव्ययस्यान्त्यस्वरादेः प्रायो लुक् । अन्तमः । अवमः । अधमः । વગરના તદ્વિતનેા પ્રત્યય લાગ્યા હૈાય ત્યારે પદ સ`જ્ઞા અવ્યયના પૂર્વ ભાગ સહિત અંત ભાગના લાપ થાય છે. स्वर् भवः स्वर+अण् सौव स्वर्ग मां थयेो. सौवः प्रयोगभां भूज स्वर पहनो अर अंश सोपायेस छे. आरातीयः प्रायः नदाच्याथी यहीं न सोय थाय. या प्रयोगमा आरात् ने। आत् सो पाभ्यो नथी. अन्ते भवति इति अन्तमः छेटले. (A) " पश्चादाद्यन्ताप्रादिमः " ६ । ३ । ७५ । पश्चिम । पश्चाद्, आदि, अन्त भने अग्र नाभीने शेष अर्थ भ इम प्रत्यय थाय छे. इम पश्चाद्भवः पश्चाद् +इम पश्चिमः पछि थये। खेवी ४ रीते. आदिमः महिमां थयेबो अन्तिमः मते- छेडे- थयेलो. अभिमः अग्रे थयेले।. मे मुल्य प्रयोगो साधी सेवा. ३३
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy