SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५०८ ५०८ हैमलघुप्रक्रियाव्याकरणे (G) “धुप्रागपागुदक्प्रतीचा यः" ६।३।८ । दिव्यं प्राच्य मपाच्यमुदीच्यं प्रतीच्यम् । भव्यय३५ , मानव्यय३५ दिव् शह, प्राच, अपाच ; उदच् भने प्रत्यच् शहाने शेष सभा य प्रत्यय am छ. य-दिवि भवम्-दिव्य-दिव्यम्-मामा थये. यप्राच्यां भवम्-धान्य-प्राच्यम्-पूर्वमा थये. य-अपाच्यां भवम्अपोचाय-अपाच्यम् क्षिमा थये. य-उदीच्यां भवम् उदीच्य +य-उदीच्यम्-उत्तरमा थये. य-प्रतीच्यां भवम् प्रतीच+यप्रतीच्यम्-पश्चिममा थये'. (H) 'ग्रामादीन च" ६।३।९ । ग्रामीणः, ग्राम्यः । शेष सभा ग्राम २७४२ ईनञ् भने य प्रत्यये। दाणे छ. ईनञ्-ग्रामे भवः-ग्राम ईनञ्-ग्रामीणःममा थये।. यप्रामे भवः ग्राम+य-ग्राम्यः-गाममा येतो. ॥ ६३ ॥ कत्र्यादेश्चैयकञ् ६।३।१० कन्यादिभ्यो ग्रामाचशेषे एयकञ् । कात्रेयकः । ग्रामेयकः। શેષ અર્થમાં #ત્રી વગેરે શબ્દોને અને પ્રામ શબ્દને एयकञ् प्रत्यय थाय छे. एयकञ्-कन्यां भवः-कत्री+एयकञ्-कात्रेयकः-२ २५णे धर्म,
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy