SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ५०० हैम लघु प्रक्रियव्याकरणे एयण् क्षीरे संस्कृता यवागूः क्षीर+एयण-क्षेरेयी यवागूः- दूधभ સ'સ્કારેલી રાખ. ॥ ५४ ॥ तत्र तलब्धक्रीतसम्भूते ६।३।९४ सप्तम्यन्तादेष्वर्थेष्वणादयः एयणादयश्च प्रत्ययाः स्युः aौनः । दिश्यः, मूर्धन्यः । सप्तभ्य ंत नामने कृत, लब्ध, क्रीत अने संभूत अर्थभ યથાગ अण् વગેરે અને एण् વગેરે પ્રત્યયેા થાય છે. > अणु-स्त्रुघ्ने कृतः, लब्धः क्रीतः संभूतः स्त्रुघ्न+अणु - स्रौघ्नः. एयण् - स्रौघ्नेयः - २त्रुध्न नामना प्रदेशमां ४रायेलेो, भेजवेदा, परी हेबी, थयेते. (A) " मध्याद्दिनण्णेया मोsन्तश्च " ६ । ३ । १२६ । माध्यन्दिनः । माध्यमः । मध्यमीयः । सप्तभ्यत मध्य शब्दथी लव अर्थभां दिनण, ण गने પ્રત્યય થાય છે અને મજ્જ શબ્દની છેડે મ ઉમેરાય છે. दिनण-मध्ये भवाः = मध्य + दिनणू माध्यम्+ दिन माध्यंदिनाःभाष्य हिनी शाखा वाजा ण-मध्ये भवः- मध्य +ण = माध्यम्+ माध्यमः- मध्यना-वयवे. ईय - मध्ये भवः = मध्य+ ई = मध्यम् + ईयमध्यमीयः - मध्य ने। -वयते.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy