________________
हैमलघु प्रक्रिया व्याकरणे
मल्लिकायाः विकारः अवयवेा वा = मल्लिका+मय=मल्लिकापुष्पम् - मतिअनुक्ष विदार्याः विकारः अवयवेो वा विदारी + मय- विदारी - मूलम् - विहारीनु भूग
४९६
(B) "फले” ६।२।५८ । आमलकं फलमित्यादि । इति वैकारिकाः ।
જ રૂપ વિકાર કે અવયવ હોય તે લેપ નિત્ય થાય..
मयट् नो बोय - आमलकस्य विकारः अवयवा वा आमलक+ मय = आमलकं फलम् - .
(C) निवासाsदूर भवे ६ |२| ६९
तदत्रास्ति १ तेषां निवासः २ तस्माददूरभवं ३ तेन निर्वृत्तं ।
निवास ने अदूरभव-न-अर्थमा ले हेशनु नगरनु રૂઢ નામ હેાય તે યથાવિહિત પ્રત્યય લાગે.
अणू-शिबीनां निवासः शिवि + अणू - शैवम्-हेशनु नाम. विदिशाया अदूरभवम् = विदिशा + अणू-वैदिशं नगरम् - वैहिश नगरવર્તમાન કાળમાં ભિલસ। નગર,
(D) नधां मतुः ६।२।७२
चेत्यर्थचतुष्टये इयादयो मतुश्च यथार्ह देशे नाम्नि च औदुम्बरं १ शैवं २ वैदिशं पुरं ३
वक्तव्याः । कौशाम्बी पुरी ४ । उदुम्बरावती मधुमान् ।