SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ हैमलघु प्रक्रिया व्याकरणे मल्लिकायाः विकारः अवयवेा वा = मल्लिका+मय=मल्लिकापुष्पम् - मतिअनुक्ष विदार्याः विकारः अवयवेो वा विदारी + मय- विदारी - मूलम् - विहारीनु भूग ४९६ (B) "फले” ६।२।५८ । आमलकं फलमित्यादि । इति वैकारिकाः । જ રૂપ વિકાર કે અવયવ હોય તે લેપ નિત્ય થાય.. मयट् नो बोय - आमलकस्य विकारः अवयवा वा आमलक+ मय = आमलकं फलम् - . (C) निवासाsदूर भवे ६ |२| ६९ तदत्रास्ति १ तेषां निवासः २ तस्माददूरभवं ३ तेन निर्वृत्तं । निवास ने अदूरभव-न-अर्थमा ले हेशनु नगरनु રૂઢ નામ હેાય તે યથાવિહિત પ્રત્યય લાગે. अणू-शिबीनां निवासः शिवि + अणू - शैवम्-हेशनु नाम. विदिशाया अदूरभवम् = विदिशा + अणू-वैदिशं नगरम् - वैहिश नगरવર્તમાન કાળમાં ભિલસ। નગર, (D) नधां मतुः ६।२।७२ चेत्यर्थचतुष्टये इयादयो मतुश्च यथार्ह देशे नाम्नि च औदुम्बरं १ शैवं २ वैदिशं पुरं ३ वक्तव्याः । कौशाम्बी पुरी ४ । उदुम्बरावती मधुमान् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy