SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९४ हेमलघुप्रक्रियाव्याकरणे ॥ ४८ ॥ देाहादीनञ् हियङ्गुश्चास्य ६|२|५५ गोहदाद्विकारे ईनञ् स्यात् नाम्नि प्रकृतेहियङ्गुरादेशश्च स्यात् । हैयङ्गवीनम् - नवनीतं घृतं वा । लोगोदाह शहने विहार अर्थमा ले विशेष नाम होय तो ईनञ् थाय छे अने लोगोदाह नु हियङ्गु ३५ थर्ध लय छे. ईनञ्- लोगो दाहस्य विकारः = लोगोदाह + ईनञ्= हियङ्गु+ ईनञ् = हैयङ्गवीनम् - नवनीतम् घृतं वा भालु अथवा धी-गर्ध કાલે દાહવાયેલુ દૂધનુ' માખણ કે ઘી, બીજુ કઇ નહિ. ॥ ४९ ॥ प्राण्यौषधिवृक्षेभ्यो ऽवयवे च ६ । २ । ३१ एभ्येो विकारेऽवयवे चाणादयः स्युः । कापोतं सक्थि मांसं वा । दौर्व, बैल्वं - काण्ड, भस्म वा । ષષ્ઠી વિભક્તિવાળા પ્રાણીવાચક નામ, ઔષધિવાચક નામ અને વૃક્ષવાચક નામને અવયવ અર્થાંમાં અને વિકાર અમાં યથાવિહિત પ્રત્યયે। થાય. अण्- प्राणी- कपोतस्य अवयवः उतरना अवयव साथण कपोतस्य मांसम्-उतरनु भांस औषधि - दुर्वायाः कपोत + अ = कपोतं - सक्थि विकारः कपोत + अ = कापोतं दुर्गा + अ = दौर्व अवयवः
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy