SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ । तद्धिते अ० ४७१ ॥ २५ ॥ अदोनदीमानुषीनाम्नः ६।११६७ दुसंज्ञवर्जान्नदीनाम्नो मानुषीनाम्नश्चापत्ये अण् स्यात् । यामुनः । देवदत्तः । दुसज्ञावा सिवायना नदी पाय नामने अने मानुषी વાચક નામને અપત્ય અર્થમાં કળુ થાય. ___ अणू-नदी यमुनायाः अपत्यम् यामुनः प्रणेता-यमुनाना प्रोता प्रशतनामना पुत्र मानुषी-देवदत्तायाः अपत्यम्-देवदत्तः-हेपत्ता. નામની સ્ત્રીને પુત્ર. ॥ २६ ॥ ज्याप्त्यूडः ६।११७० एभ्यश्चतुभ्यः अपत्येऽर्थे एयण् स्यात् । सौपर्णेयः त्रैशलेयः । यौवतैयः । नारीजति सूयसवा डी प्रत्यय शही, आप् प्रत्यया शval. ति प्रत्यया शहे। अने ऊद् प्रत्ययवाणा શબ્દોને અપત્ય અર્થમાં પ્રભુ પ્રત્યય લાગે છે. एयण-डी सुपाः अपत्यम्-सौपर्णेयः-सुपाने पुत्र-२७. प्रेशमेयः आप्-वनितायाः अपत्यम्-वैनतेयः-नितानपुत्र. ति-युवते. अपत्यम् यौवतेयः-युवतिना पुत्र. ऊङ-कमण्डल्वाः अपत्यम्कामण्डलेयः-४मखु नामनी श्रीन पुत्र.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy