SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 20 हैमलघुप्रक्रियाव्याकरणे अथासन्धिरुप्यते ॥ હવે અસન્ધિપ્રકરણ કહે છે. ॥ १ ॥ प्लुतोऽनितौ १।२।३२ इतिवर्जे स्वरे परे प्लुतः सन्धिभाग् न स्यात् । चैत्र ३ अत्र न्वसि । इतौ तु–सुश्लोकेति । હુત સ્વર પછી ઈતિ શબ્દને છોડીને સંધિ ન થાય. મૈત્રરૂ અત્ર અહિં સન્ધિ ન થઈ પણ સુક્લક ઈતિ ત્યાં ઈતિ શબ્દ હેવાથી સંધિ થઈ. સુલેકેતિ થયું ! ॥ २॥ इ३ वा १२१३३ इ: प्लुतः सन्धि वा नैति । लुनीहि ३ इति, लुनीहीति। ઈ ડુત હેય પછી ઈતિ શબ્દ આવે તે વિકપે सधि थाय. लुनीहिरू इति. लुनीहीति मे मत सघि य અને એક વખત ન થઈ. ॥३॥ ईदूदेद्विवचनम् १।२।३४ एते त्रयो द्विवचनान्ताः सन्धि नाप्नुवन्ति । मुनी इह । साधू एतौ । माले इमे । पचेते इति
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy