________________
तद्धिते अ०
४६१
ઉમેરાય
પદ્માંતે રહેલા ચ્ અને યુની પહેલાં અનુક્રમે હૈ તથા છે અર્થાત્ ચ ની પહેલાં તે અને વૃ ની પહેલાં ઓ ઉમેરાય છે.
न्यायं वेति अधीते वा न्याय+ इक=न्य आय + इक= नैय+आय+ इक-नैयायिक-नैयायिकः- न्यायने लथुनारे। } न्यायने लागुनारे.
॥ १२ ॥ पुनर्भू-पुत्र-दुहितृ- ननान्दुरनन्तरेऽञ ६।१।३९
एम्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्भवः । पौत्रः । दौहित्रः । नानान्द्रः । पौत्री ।
पुनर्भू-पुत्र, दुहितृ- ननान्द मे शण्होने अनन्तर अपत्यપહેલા પુત્ર-એ અર્થમાં જ્ઞરૂ થાય છે.
अञ्- पुनर्भुवः अनन्तरा पत्यम् - पुनर्भू + अञ्= पौनर्भवः - पुनर्भू३रीवार परोसी स्त्री पुनर्भू ने! पडेले पुत्र. पुत्रस्य अनन्तरापत्यम्पुत्र + अञ्= पौत्रः पुत्रने पडे। पुत्र. दुहितुः अनन्तरापत्यम्दुहितृ + अञ् = दौहित्रः - डीरीने पडे। पुत्र ननान्दुः अन्नतरापत्यम्-ननान्द+अञ्- नानान्द्रः -- नहने पडेला पुत्र.
॥ १३ ॥ विदादेर्वृद्धे ६।१।४१