SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ४६१ ઉમેરાય પદ્માંતે રહેલા ચ્ અને યુની પહેલાં અનુક્રમે હૈ તથા છે અર્થાત્ ચ ની પહેલાં તે અને વૃ ની પહેલાં ઓ ઉમેરાય છે. न्यायं वेति अधीते वा न्याय+ इक=न्य आय + इक= नैय+आय+ इक-नैयायिक-नैयायिकः- न्यायने लथुनारे। } न्यायने लागुनारे. ॥ १२ ॥ पुनर्भू-पुत्र-दुहितृ- ननान्दुरनन्तरेऽञ ६।१।३९ एम्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्भवः । पौत्रः । दौहित्रः । नानान्द्रः । पौत्री । पुनर्भू-पुत्र, दुहितृ- ननान्द मे शण्होने अनन्तर अपत्यપહેલા પુત્ર-એ અર્થમાં જ્ઞરૂ થાય છે. अञ्- पुनर्भुवः अनन्तरा पत्यम् - पुनर्भू + अञ्= पौनर्भवः - पुनर्भू३रीवार परोसी स्त्री पुनर्भू ने! पडेले पुत्र. पुत्रस्य अनन्तरापत्यम्पुत्र + अञ्= पौत्रः पुत्रने पडे। पुत्र. दुहितुः अनन्तरापत्यम्दुहितृ + अञ् = दौहित्रः - डीरीने पडे। पुत्र ननान्दुः अन्नतरापत्यम्-ननान्द+अञ्- नानान्द्रः -- नहने पडेला पुत्र. ॥ १३ ॥ विदादेर्वृद्धे ६।१।४१
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy