________________
४५८
हेमलघुप्रक्रियाव्याकरणे ॥ ७॥ अणि ७४५२ अन्नन्तस्याण्यन्त्य स्वरादेलग् न स्यात् । सौत्वनः ।
अणू प्रत्यय ये डेय त्यारे अन् छे411 नामना अन् भागना ५ न थाय सुत्वनः अपत्यम्-सुत्वन+ण सौत्वनः= सुत्वननो-यज्ञ ४२नारे। पुत्र.
॥ ८॥ अत इञ् ६।१।३१ अदन्तात्षष्ठयन्तादपत्ये इन स्यात् । अकारो वृद्धयर्थः ।
५७४यत अत नामने अपत्य अर्थमा इ (इब) प्रत्यय थाय. इन-दक्षस्य अपत्यम् दक्ष+इब दाक्षिः-४क्षने। पुत्र : saચતુર–અહીં વિશેષ નામને. (A) "अवर्णेवर्णस्य" ७।४।६८ इत्यल्लुकि दाक्षिः ।
તદ્વિતને પ્રત્યય લાગ્યો હોય તે પદ સંજ્ઞા વિનાના જ વર્ણત નામના અને રૂ વર્જીત નામના અંતને લેપ થાય છે.
अवर्ण-अ-दक्षस्य अपत्यम्-दाक्षि :-क्षने। पुत्र.