________________
समास प्र०
४५१
ण विदये थाय छे. मा न युवन् पक्व भने अहन शहने। ન હોવું જોઈએ.
उत्त२५६iत न ब्रीहि वापिनौ-व्रीहिवापिणौ, व्रीहिवापिनीચાખાને વાવનારા બે જણ. (D) ग्रामाग्रान्नियः २।३।७१ । ग्रामणीः, अग्रणीः ।
ग्राम अने अग्र २५ पछी माला नी धातुन। न । ण थाय छे.
ग्राम+नीः ग्रामणी:-मिन नेता. अग्र+नी: अग्रणी:भुजिये।.
॥ ९० ॥ पृषोदरादयः ३।२।१५५ साघवः ।
પુર વગેરે શબ્દોની સાધના નીચે જણાવ્યા પ્રમાણે સમજવી.
पृषत् उदर यस्य-पृषत्+उदर पृष+उदर:=पुषोदरः-रेनु मि ३५ पेट अथवा पृषत् उदरेवा यस्य पृषत्+उदर-पृषोदरः-रेन। पेट ५२ मिंहुनु/2५४ानु निशान छ. पृषतः उदरम्-पृषत्। उदरम्-पृष+उदरम्+पृषोदरम्-मिनी ६२-पेट- नानु पेट. पृषत्+उद्धान=पृष+उद्धान-पृषोद्धान-मिनी सूखा गये पृषत् उद्धारम्-पृष+उद्धारम्-पृषोद्धारम्-बि३५ GEER gat