________________
समास प्र०
४४१
(A) "चत्वारिंशदादौ वा" ३।२।९३ । द्वाचत्वारिंशत् द्विच
त्वातरिंशत् अनशीतिबहुव्रीहाविति किम् ? द्व्यशीतिः । द्वित्राः । अन्यादोन्तोऽर्थे बा । अन्यदर्थः, अन्यार्थः ।
चत्वारिंशत् वगेरे शह। उत्त२५६ मा य तो पूपमा आवेता द्वि नु द्वा भने त्रिनु त्रयस् भने अष्टनु अष्टा રૂપ વિકલ્પ થાય, અહીં પણ કશીતિ શબ્દ ઉત્તર પદમાં ન હોય, બહુવ્રીહિ સમાસ ન હોય અને રાત-સે-પહેલાંની સંખ્યાના વાચક શબ્દ ઉત્તરપદમાં હેય તે.
___ द्वाभ्याम् अधिका चत्वारिंशत-द्वाचत्वारिंशत, द्विचत्वारिंशतमें ताजीश. द्वाभ्यामधिका अशीतिः द्वदशीतिः-ज्यासी-मडी उत्त२५४मा अशीतिः श६ छ मेथी द्वाशिति प्रयास न याय. द्वो वा त्रयो वा इति-द्वित्रा:मे -20 प्रयोगमा पीडि સમાસ છે તેથી હૃાત્ર રૂ૫ ન થાય. ॥ ८८ ॥ परस्परा-ऽन्येोऽन्येतरेतरस्याम् स्या
देाऽसि ३।२।१ एषामपुंसि स्यादेराम् वा स्यात् । स्त्रियौ कुले वा परस्परां परस्परं भोजयतः । स्त्रीभिः कुलैर्वा परस्परां परस्परेण भोज्यते । पुंसि तु नराः परस्परं पश्यन्ति । त्रयोऽप्यमी क्रियाव्यतीहारविषया एकत्वपुंस्त्ववृत्तय इत एव सूत्रनिर्देशासाधवः ।