________________
समाप्त प्र०
४०१
॥ ४९ ॥ तृप्ताथर्पूरणाव्ययातृशशत्रानशा ३।१।८५
तृप्ताथै ः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्च-सह षष्ठयन्त न समस्यते । फलानां तृप्तः । तीर्थकृतां षोडशः शान्तिनाथः । राज्ञः साक्षात् । रामस्य द्विषन् । चत्रस्य पचन् । मैत्रस्य पचमानः ।
१४यत नाम, तृप्त अर्थवी शो साथे समास न पामे, १४यंत नाम, पूरण प्रत्ययवाणा (५यम, १४, सप्तम, ડશ વગેરે) શબ્દો સાથે સમાસ ન પામે. ષષ્ઠયંત નામ અવ્યય साथे समास न पामे. १७४यत नाम अत् (अतृशू तथा शत) भने आन (आनशू) प्रत्यया शहे। साथे समास न पामे.
तृप्ता-तृप्त फलानां तृप्तः-णाथी ५२रा गये. पूर्ण-सक्तूना पूर्ण:-सतुथी स. पूरण प्रत्यय-तीर्थकृतां षोडशः शान्तिनाथ:તીર્થકરોમાં સેળમાં શ્રી શાંતિનાથ નામના તીર્થકર. અવ્યયराज्ञः साक्षात्-२०नी सामे. अतृशू-रामस्य द्विषन्-शमना शत्रु. शत-चैत्रस्य पचन्-शत्रनो राधना-२सेध्ये। आनशू- मैत्रस्य पचमानः-भत्रने रसोध्यो. (A) "ज्ञानेच्छा र्थाधारक्तेन" (३।१।८६)। राज्ञां ज्ञातः
इष्टः पूजितः । इदमेषां यातम् । “જ્ઞાન” અર્થમાં આવેલા પ્રત્યયવાળાં નામ ઈચ્છા
२६