SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे નિદા અર્થ જણાતા હાય ત। સપ્તમ્યંત નામ જિ આદિ શબ્દો સાથે સમાસ પામે, તે સપ્તમીતત્પુરુષ સમાસ કહેવાય. तोर्थे काकः - तीर्थकाकः - तीर्थ भांगडा वो-सासन्यु तीर्थे श्वा तीर्थश्वा तीर्थांतराने ॥ ४६ ॥ तदर्थार्थेन ३ | १।७२ चतुर्थ्यर्थे नार्थशब्देन चतुर्थ्यन्तं समस्यते । पुजार्था स्रग् । यतुर्थी विभक्तिवाणु । पशु नाम, अर्थ शब्द साथै સમાસ પામે, જો અ શબ્દના અર્થ માટે' હાય તા. તે ચતુથી તત્પુરુષ સમાસ કહેવાય. पूजायै + अर्था - पूजार्था खग-पूलने भाटे भाजा है. ( 4 ) " परः शतादिः " ३ | १|७५ । पञ्चमीतत्पुरुषाः । ३९८ परः शत वगेरे शोभां पंयमी तत्पुरुष समास थयेस छे. शतात् परे - परः शताः - सोथी वधारे. सहस्रात् परे - परः सहस्राः - उन्नरथी वधारे. (B) "सर्वपश्चादादयः । ३ । १ ८० । " सर्व + पश्चात् - सर्व पश्चात् सर्वपश्चात् वगेरे शण्होने षष्ठी-તપુરુષ સમાસવાળા સમજવા.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy