SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥ ४५ ॥ इन्स्युक्तं कृता ३ | १|४९ कृत्प्रत्ययविधायक सूत्रे ङस्यन्तनाम्नोक्तं कृदन्तेन नाम्ना नित्यं समस्यते । कुम्भं करोतीति कुम्भकारः । ३९६ કૃદંતના પ્રત્યયેાના વિધાનના પ્રકરણમાં જે નામ ૫ંચમી વધુ નિર્દે શાયેલુ હોય એટલે પચમ્ય'ત નામથી પછી આવેલ ધાતુને અમુક પ્રત્યય થાય' એ રીતે જેનામને પાંચસ્ય'ત પદથી સૂચવેલ હાય તે નામ, જેને [ પ્રત્યય લાગેલા છે. તેવા નામ સાથે નિત્ય સમાસ પામે, અને તે તત્પુરુષ સમાસ કહેવાય. कुम्भ करेराति इति - कुम्भकारः-ठुला२. ( 4 ) " कर्मणाऽण्" ५ । १ । ७२ इत्यण् । " गति कारकङस्युक्तानां कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समासः” । ‘५र्म४।२४' सून्य४ शब्द पछी भावेसा धातुने अ (अण् ) પ્રત્યય લાગે છે. कुम्भ करेराति इति - कुम्भ+कृ+अणू- कुम्भकारः- भार. इत्यणू (B) " तृतीयेोक्त' नवा” ३ | १|५० मूलकेने |पदंशं मूल के दंश भुङ्क्ते । पार्श्वयोः पार्श्वाभ्यां वेोपपीडं - पार्श्वोपपीडं शेते । यथायोगं द्वितीयाद्यन्तं नाम प्रथमान्तेन समस्यते स द्वितीयादितत्पुरुष इति वक्तव्यम् । धर्म
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy