________________
.. समास १०
३८९ डैश्च दण्डैश्च मिथः प्रहृत्य परस्परं कृत युद्धम् दण्डादण्डिડાઓ અને દંડાઓ વડે મારીને એક બીજા સાથે કરેલું યુદ્ધ
॥३६ ॥ इच् युद्धे ७।३।७४ युध्धे यः समासस्तस्मादिच् समासान्तः स्यात् । ___'युद्ध' अर्थमा २ समास ४ छे तेने इच् समासात ॥य छे. केशांश्च केशांश्च गृहीत्वा कृत युद्धम्के शाकेशि (केशाकेश+ च)- ५२२५२ मे मीलन पाने अडाय ' ४शन-थान-કરેલું યુદ્ધ
॥ ३७॥ इच्यस्वरे दीर्घ आच ३।२।७२ ___ इजन्तेऽस्वरादावुत्तरपदे पूर्वपरस्य दीर्घत्वमाच्च स्याताम् । केशेषु केशेषु मिथा गृहीत्वा कृत युद्ध केशाकेशि । मुष्टिभिमुष्टिभिमिथः प्रहृत्य कृत' युद्ध मुष्टीमुष्टि । मुष्टामुष्टि । अस्वर इतिकिम् । अस्यसि ।
અવ્યયભાવ સમાસમાં આદિમાં સ્વરવાળું નહીં પણ આદિમાં વ્યંજનવાળું અને રૂ પ્રત્યય લાગેલ હોય એવું ઉત્તરપદ હોય તે પૂર્વપદના રૂ ને દીર્ધ દૃ બેલાય છે અને आ ५५ मोसाय छे.
मुष्टिभिः मुष्टिमिः मिथः प्रहृत्य परस्पर' कृतयुद्धम्-मुष्टि+