SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ .. समास १० ३८९ डैश्च दण्डैश्च मिथः प्रहृत्य परस्परं कृत युद्धम् दण्डादण्डिડાઓ અને દંડાઓ વડે મારીને એક બીજા સાથે કરેલું યુદ્ધ ॥३६ ॥ इच् युद्धे ७।३।७४ युध्धे यः समासस्तस्मादिच् समासान्तः स्यात् । ___'युद्ध' अर्थमा २ समास ४ छे तेने इच् समासात ॥य छे. केशांश्च केशांश्च गृहीत्वा कृत युद्धम्के शाकेशि (केशाकेश+ च)- ५२२५२ मे मीलन पाने अडाय ' ४शन-थान-કરેલું યુદ્ધ ॥ ३७॥ इच्यस्वरे दीर्घ आच ३।२।७२ ___ इजन्तेऽस्वरादावुत्तरपदे पूर्वपरस्य दीर्घत्वमाच्च स्याताम् । केशेषु केशेषु मिथा गृहीत्वा कृत युद्ध केशाकेशि । मुष्टिभिमुष्टिभिमिथः प्रहृत्य कृत' युद्ध मुष्टीमुष्टि । मुष्टामुष्टि । अस्वर इतिकिम् । अस्यसि । અવ્યયભાવ સમાસમાં આદિમાં સ્વરવાળું નહીં પણ આદિમાં વ્યંજનવાળું અને રૂ પ્રત્યય લાગેલ હોય એવું ઉત્તરપદ હોય તે પૂર્વપદના રૂ ને દીર્ધ દૃ બેલાય છે અને आ ५५ मोसाय छे. मुष्टिभिः मुष्टिमिः मिथः प्रहृत्य परस्पर' कृतयुद्धम्-मुष्टि+
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy