________________
३८७
समास प्र. तिष्ठन्ति गावो यस्मिन् काले इति-तिष्ठद्गु काल:-२ समये ॥ये मेसी २खेती य ते . मी काल ३५ अन्य अर्थ भुज्य छे.
॥ ३३ ॥ नित्यं प्रतिनाऽल्पे ३।१।३७
अल्पेऽर्थे वर्तमानेन प्रतिना नित्य समस्यते, सोऽव्ययीभावः स्यात् । शाकस्याल्पत्वं शाकप्रति ।
કેઈપણ નામ “અ૫” અર્થના સૂચક ગરિ નામ સાથે સમાસ પામે, તે નિત્ય અવ્યયીભાવ કહેવાય.
शाकस्य अल्पत्वम्-शाकप्रति-थाई ॥४. ॥ ३४ ॥ पारेमध्येऽग्रेन्तः षष्ठ्या वा ३।१।३०
एषां चतुर्णा षष्ठयन्तेन सहाव्ययीभावो वा स्यात् । गङ्गायाः पारे-पारेगङ्गम् । मध्येगङ्गम् । अग्रेवणम् । अन्तगिरि । निपातनादेत्वम् । पक्षे गङ्गापारम् ।
पारे, मध्ये, अग्रे, अन्तः स नाभा, १०४यत नाम साथे વિકલ્પ સમાસ પામેઅવ્યયીભાવ કહેવાય; જે પૂર્વપદનો અર્થ મુખ્ય હોય તે.
गङ्गायां पारम्पारेगङ्गम, गङ्गापारम्-माने सामे पा२. गङ्गायां मध्यम्=मध्येगङ्गम् , गङ्गामध्यम्-गनी मध्यमा वनस्य