SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्वरसधिः । अथ स्वरसन्धिरभिधीयते ॥ वृषभ-अजितौ इति स्थिते ॥ १ ॥ समानानां तेन दीर्घः १।२।१ समानानां तेन परेण समानेन सह दीर्घः स्यात् । द्वयाः स्थाने एका दीर्घः स्यादिति सहार्थः । लोकात्, स्वरहीन परेण संयोज्यम् । वृषभाजितौ । तव-आयुः तवायुः । दधि-इदं दधीदम् । मधु-उदकं मधूदकम् । पितृ-ऋषभः पितृषभः । हात-ऋकारः हातृकारः। હવે સ્વર સબ્ધિ પ્રકરણ કહેવાય છે. વૃષભ-અજિત આ સ્થિતિમાં ભ ને અને અજિત નો આદિ જ બને મળી દીર્ઘ થયા. તેથી વૃષભાજિત થયું. समानानां भी समान साये ही थाय छे. अ + आ तव + आयुः = तवायुः ता३ आयुष्य इ + ई धि + ईदम् – साडि मन्ने छ ही थाय छे. दधीदम् = उ + उ मधु + उदकम् - मधू६४५ भने ५५ 8. G. भजी ही थाय छे मधूदकम्. __ ऋ ऋ पितृ - ऋषस - मन्ने ऋ भजी दी ऋ - पिता 2ષભદેવ થાય છે પિતષભઃ હેતૃ + ઝ કાર બને ઋ મળી દીર્ઘ 8 થાય છે. હતકારક
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy