SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ समास प्र० ३५३ (A) 'वाऽऽगन्तौ' ७।३।१४५ । सुगन्धिः सुगन्धो वा ___ कायः । सुगन्ध+इत्-सुगन्धिः अथवा सुगन्धो कायः-सुगधी पाणी यI/शरी२. આ પ્રયોગ ૩/૧૪૫ દ્વારા સાધી શકાય છે. આગંતુક गय अर्थवाणी गन्ध सुपूति, उत् अर सुरभि । પછી આવેલ હોય અને બહુવ્રીહિ સમાસવાળી હોય તે ન સમાસાંત વિકલ્પ થાય છે. બીજા પ્રગો અન્યથી સાધી લેવા. (B) "वाल्पे" ७३।१४६ । सूपगन्धि सूपगन्धं वा भोजनम् । सूपस्य गन्धः मात्रा यस्मिन् तत्-सूपगन्ध+इत्-सूपगन्धि मथ। सूपगन्ध भोजनम्-सूपना/नी माछी गाणु अथवा ઓછી ગંધવાળું ભેજન. આ પ્રયોગ ૭/૩/૧૪૬ સૂત્ર દ્વારા साधी शये। छ. गन्ध श६ ५८५ धने सूयवत। डेय भने બહુવતિ સમાસને અંતે આવેલ હોય તે રુત વિકલ્પ થાય છે. (C) वापमानात्" ७।३।१४७ । पद्मगन्धि पद्मगन्धं वा मुखम् । बहुव्रीहौ पादादीनां पात्प्रभृतयः आदेशाः समासान्ताः स्युःपहमिव गन्धो यस्य तत्-पह्मगन्ध+इतू-पहान्धि अथवा
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy