________________
.
समास प्र०
३६९
॥ १९ ॥ मन्दाल्पाच मेधायाः ७३।१३८
नादिभ्यस्त्रिभ्यो मन्दाल्पाभ्यांच मेधाया अम् । अमेधाः । मन्दमेधाः । अल्पमेधाः । - श्री सभासमा आवेता भने मन्द, अल्प तथा नन्, सु, दुर थी पछी भावना मेघा शाहने अस् समासात थाय छे. - नास्ति मेघा यस्य सः अमेघा+अस्-अमेघा:=प्रथमा सवयन मुद्धि विनानी. मन्दा मेघा यस्य सः मन्दमेघाः प्रथमा सवयनम मुद्धिवाणी. अल्पा मेघा यस्य सः अल्पमेघाः प्रथमा सवयन અ૮૫ વૃદ્ધિ વાળે
॥ २० ॥ द्विपदाद्धर्मादन् ७।३।१४१
"समानस्य धर्मादिषु" ३।२।१४९ धर्मादावुत्तरपदे समानस्य सः । सधर्मा।
नीति समासने छ: मासा धर्म Av४२अन् સમાસાંત થાય છે જે બહુશ્રીહિ સમાસ બે જ પદવાળો હોય તે.
सनाम् इव धर्मः यस्य स-सधम+अन्= सधर्मन् सधर्माસમાન ધર્મવાળો.
॥ २१ ॥ इनः कच ७३।१७०
२४