SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ समास प्रकरणम् ॥ अथसमासेानिरूप्यते ॥ ॥ १ ॥ नाम नाम्नैकार्थ्ये समासेो बहुलम् ३।१।१८ नाम नाम्ना सहकार्ये सामर्थ्यविशेषे सति समासेो बहुलं स्यात् । लक्षणं चेदमधिकारश्च तेन बहुव्रीह्यादिसंज्ञाSभावे यत्रैकार्थता तत्रानेनैव समासः - विस्पष्टपटुः । स च षोढाबहुव्रीहिः १ अव्ययीभावः २ तत्पुरुषः ३ कर्मधारयेो ४ द्विगु: ५ द्वन्द्वश्च ६ । तत्र बहुव्रीहिरन्यपदार्थप्रधानः । अव्ययीभावः पूर्वपदार्थप्रधानः । द्विगु तत्पुरुषौ परपदार्थप्रधानौ द्वन्द्व कर्मधारयौ चोभयपदार्थप्रधानौ । तस्य क्रियाभिसम्बन्धात् ऐकपयादिक च समासप्रयोजनम् । समर्थः पदसमुदायो विग्रहो वाक्यमिति च । आरूढाः पुरुषाः यम् इति वाक्ये - - નામાના પરસ્પરના સધને કારણે તેમાંથી એકાતા -અની અપેક્ષાએ પરસ્પર સંબદ્ધતા અર્થાત્ શબ્દોમાં વિશેષ પ્રકારનું સામર્થ્ય પેદા થાય છે. એવી એકાતા જ્યાં હાય ત્યાં એક નામ, ખીજા નામ સાથે બહુલ' સમાસ પામે,
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy