________________
समास प्रकरणम्
॥ अथसमासेानिरूप्यते ॥
॥ १ ॥ नाम नाम्नैकार्थ्ये समासेो बहुलम्
३।१।१८
नाम नाम्ना सहकार्ये सामर्थ्यविशेषे सति समासेो बहुलं स्यात् । लक्षणं चेदमधिकारश्च तेन बहुव्रीह्यादिसंज्ञाSभावे यत्रैकार्थता तत्रानेनैव समासः - विस्पष्टपटुः । स च षोढाबहुव्रीहिः १ अव्ययीभावः २ तत्पुरुषः ३ कर्मधारयेो ४ द्विगु: ५ द्वन्द्वश्च ६ । तत्र बहुव्रीहिरन्यपदार्थप्रधानः । अव्ययीभावः पूर्वपदार्थप्रधानः । द्विगु तत्पुरुषौ परपदार्थप्रधानौ द्वन्द्व कर्मधारयौ चोभयपदार्थप्रधानौ । तस्य क्रियाभिसम्बन्धात् ऐकपयादिक च समासप्रयोजनम् । समर्थः पदसमुदायो विग्रहो वाक्यमिति च । आरूढाः पुरुषाः यम् इति वाक्ये -
-
નામાના પરસ્પરના સધને કારણે તેમાંથી એકાતા -અની અપેક્ષાએ પરસ્પર સંબદ્ધતા અર્થાત્ શબ્દોમાં વિશેષ પ્રકારનું સામર્થ્ય પેદા થાય છે. એવી એકાતા જ્યાં હાય ત્યાં એક નામ, ખીજા નામ સાથે બહુલ' સમાસ પામે,