________________
हैम लघुप्रक्रियाव्याकरणे
वय व्रमः =भे मोसी छीथे-या प्रयोगने स्थाने आबां बूवः = अभे मे मोसीयो छीो-गोम यागु मोली शाय. वयं ब्रूमः = अभे मोलीमे छीथे-या प्रयोगने स्थाने अहं ब्रवीमि = डु मोलु छु खेभ पशु मोसी शाय. आवां गार्ग्यौं ब्रूवः= गार्ग्य गोत्रना भेवा अभे मे मोतीखे छीये. अह चैत्रो ब्रवीमि - हु क्षेत्रमा छ.
३४६
ܘ
भन्ने प्रयोगमां आवां नुं गार्ग्य विशेषण छे याने अहम् नु' चैत्र विशेषलु छे तेथी आवां के अहम् नु वयम् न थाय.
॥ ५७ ॥ जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत्
२।२।१२१
सङ्ख्याविशेषणरहितो जातिशब्द एकवच्च बहुवच्च वा स्यात् । सम्पन्नो यवः । सम्पन्ना यवाः । सङ्ख्याविशेषणे तु एको व्रीहिः सम्पन्नः सुभिक्षं करोतीत्येकत्वमेव ।
સંખ્યાસૂચક વિશેષણ વિનાના એટલે ‘પાંચ છે’ કે ‘દસ છે' એવા વિવિધ સંખ્યાવાચક વિશેષણ વિનાના કાઈ પણ O સંચાવવા પદાર્થોના સૂચક નામને વિકલ્પે બહુવચન પણ લગાડી શકાય છે, જે તે શબ્દ દ્વારા જાતિ જણાતી હોય તેા.
संपन्ना यवः=मा वते व पाये। सम्पन्ना यवाः = આ વખતે જવા ખૂબ પાકયા.