SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ हैम लघुप्रक्रियाव्याकरणे वय व्रमः =भे मोसी छीथे-या प्रयोगने स्थाने आबां बूवः = अभे मे मोसीयो छीो-गोम यागु मोली शाय. वयं ब्रूमः = अभे मोलीमे छीथे-या प्रयोगने स्थाने अहं ब्रवीमि = डु मोलु छु खेभ पशु मोसी शाय. आवां गार्ग्यौं ब्रूवः= गार्ग्य गोत्रना भेवा अभे मे मोतीखे छीये. अह चैत्रो ब्रवीमि - हु क्षेत्रमा छ. ३४६ ܘ भन्ने प्रयोगमां आवां नुं गार्ग्य विशेषण छे याने अहम् नु' चैत्र विशेषलु छे तेथी आवां के अहम् नु वयम् न थाय. ॥ ५७ ॥ जात्याख्यायां नवैकोऽसङ्ख्यो बहुवत् २।२।१२१ सङ्ख्याविशेषणरहितो जातिशब्द एकवच्च बहुवच्च वा स्यात् । सम्पन्नो यवः । सम्पन्ना यवाः । सङ्ख्याविशेषणे तु एको व्रीहिः सम्पन्नः सुभिक्षं करोतीत्येकत्वमेव । સંખ્યાસૂચક વિશેષણ વિનાના એટલે ‘પાંચ છે’ કે ‘દસ છે' એવા વિવિધ સંખ્યાવાચક વિશેષણ વિનાના કાઈ પણ O સંચાવવા પદાર્થોના સૂચક નામને વિકલ્પે બહુવચન પણ લગાડી શકાય છે, જે તે શબ્દ દ્વારા જાતિ જણાતી હોય તેા. संपन्ना यवः=मा वते व पाये। सम्पन्ना यवाः = આ વખતે જવા ખૂબ પાકયા.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy