________________
हैमलघुप्रक्रियाव्याकरणे ___ एभिोगे नित्य' चतुर्थी । शक्तः मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्भयः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः । इति चतुर्थी ।
शक्त श६ अने शक्त अथवा श७४ तथा वषडू, नमस्, स्वस्ति, स्वाहा भने स्वधा मे मा शहानी साथे डाये। ગૌણ નામને ચોથી વિભકિત લગાડવી.
शक्त--शक्तः मल्लो मल्लाय=माटे भea समर्थ छे मेट भरा भी मन परा५२ पडेयी व तम छे. शक्त । म प्रभु-प्रभुः मल्ला मल्लाय= मस भीon भसने भाटे समय छे. वष अग्नये-मनने माहुति. १५ नमन। यस छे तमा भनिने आहुति आपे छे-पाय छे. नमोडहद्भयः= अरिखताने नम२४२. स्वस्ति प्रजाभ्यः=anने स्वस्ति. स्वाहा इन्द्राय='ने आईति. स्वधा पितृभ्यः पितराने त५-श्राद्ध ॥ ३२ ॥ अपायेऽवधिरपादानम् २।२।२९
अपायो विश्लेषः। “पञ्चम्यपादाने" । वृक्षात्पत्र पतति । व्याघ्नाद्विभेति । पापाज्जगुप्सते । धर्मात्प्रमाद्यति । चौराद्रक्षति शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । कार्तिक्या आग्रहायणी मासे । यवेभ्यो गां रक्षति । उपाध्यायादन्तर्धते । वलम्याः शत्रुञ्जयः षङ् योजनानि । माथुराः स्त्रौन्धेभ्य आढयाः ।