________________
१२ हैमलघुप्रक्रियाव्याकरणे
अथ परिभाषा प्रकरणम् स्वेच्छया शास्त्रकारकृतः संकेतबिशेषः परिभाषा कथ्यते । ॥ १॥ पञ्चम्या निर्दिष्टे परस्य ७४।१०४
पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने सर्वत्र । भिसऐस-वृक्षः ।
પંચમી વિભક્તિથી નિર્દોષ કરેલ કાર્ય તે બીજાને સ્થાનમાં સર્વને આદેશ થાય છે.
॥ २ ॥ सप्तम्या पूर्वस्य ७४।१०५ सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्यानन्तरस्य स्थाने भवति । इवरर्णादेरस्वे.-दध्यत्र ।
સાતમી વિભક્તિથી નિર્દેશ કરાયેલ કાર્ય. તે પૂર્વના पा-त्य स्थानमा थाय छे.
॥३॥ षष्ठ्यान्त्यस्य ७४।१०६ षष्ठ्या निर्दिष्टे यत्कार्यमुच्यते तद् अन्त्यस्य षष्ठी निर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति, न तु समस्तस्य । वाष्टन आः स्यादौ०-अष्टाभिः अष्टासु । 1 1 વિભક્તિથી નિર્દેશ કાર્ય. તે અત્યનું જ થાય છે.