________________
२७६
हैमलघुप्रक्रियाव्याकरणे
२ क्यनी. वघूट+ई-वघूटी-बड या माटे येय भरनी. वृद्ध+आ=वृद्धा-वृद्ध वयनी-३२- सी-21 शv४ छel qयने सूबवे छ तेथी आ ञ्यो, ई न ये.केवल+ई-केवली-ज्योति:
. मामक ई-मामकी-भाभी-मामानी पत्नी/बहु.
॥ ११ ॥ नवा शोणादेः २।४।३१ .: शोणी शोणा।
शोण माहि शहाने स्त्रीलिमi 41५२१। यि त्यारे ई વિકપે લાગે છે. ... शोण+ई-शोणी- ana. शोण+आ-शोगाई नागे त्यारे. शेण वगेरे शह। नये प्रमाणे समi- शोण, चण्ड, अराल, कमल, कृपण, विकट, विशाल, विशंकट, भरुज, ध्वज, कल्याण, उदार, पुराण, बहु विशेष नाम, वृत्रहन् , चन्द्रभाग नवाय-बगेरे.
॥ १२ ॥ इतोऽक्त्त्यर्थात् २।४।३२
तयर्थप्रत्ययान्तवर्जादिदन्तास्त्रियां डीवा स्यात् । भूमी, भूमिः । धूली, धूलिः । राजी, राजिः "पद्धतेर्वा" । २।४।३३ पद्धती, पद्धतिः । "शक्तेः शस्त्रे" २।४।३४ शक्ती शक्तिः । ..., इदन्त- छे3 २१ इ ४१२१- Aण्होने नारीमतिमा