________________
२७४
हैम प्रक्रियाकरणे
अथभानु येऽवयन स्वसा भने दुहिता थाय छे पशु स्वस्त्री दुहित्री न थाय
|| ६ || अधातूहदितः २|४|२
॥
आधातोरुदित ऋदितश्च स्त्रियां ङीः स्यात् । भवन्ती ।
।
पचन्ती ।
અધાતુરૂપ એવા ૬ નિશાનવાળા અને નિાનવાળા પ્રત્યય કે અપ્રત્યય જે નામને છેડે આવેલા હોય તેવા નામને શ્રીવિગી કરવું હાથ ત્યારે લિગના સૂચક મૈં પ્રત્યય લગાડવા. उ - भवतु = भवत् + ई = भवती - आप- पोते. ऋ - पचतृ = पचन्त् + ई + पचन्ती - रांधती श्री.
॥ ७ ॥ अञ्चः २|४|३
अश्वन्तात् स्त्रियां ङीः स्यात् । प्राची उदीची | જેને છેડે ર્ હાય તેને સ્રીલિંગ સૂચક પ્રત્યય કરવા. प्र + अञ्च् + ई = त्राची पूर्व हिशा. उद् + अ + ई = उदीची - उत्तर दिशा
॥ ८ ॥ गौरादिभ्यो मुख्यान् ङीः २|४|१९ मुख्यागौरादिगणात् स्त्रियां ङीः स्यात् ।