________________
२५६
हैमलघुप्रक्रियाव्याकरणे
करोति शुक्लीकरोति पटम् । मालीकरोति पुष्पाणि । अशुक्लः शुक्लो भवति-शुक्लीभवति । शुक्लीस्यात् ।
चि प्रत्यय य य तो मव्यय सिवायना अर्थात नामाना अ आ ने दी ई लय छे.
शुक्ल+च्चि+स्यात्-शुक्ली+स्यात्-शुक्लोस्यात्-धातु - डेय ते घाणु थाय छे.
माला+च्चि+स्यात्-माली+स्यात्-मालीस्यात्-भा॥ न लेय તે માળા થાય છે.
दिवाभूता रात्रिः-२।त, हिवस २वी छे, मी दिवा अव्यय छ. तेथी दिवीभूतो न थाय.
॥ ५८ ॥ दीर्घश्चि-यङ्-यक्-क्येषु च ४।३।१०८
एषु चतुर्यु यादावाशिषि च स्वरस्य दिर्घः स्यात् । शुचीकरोति ।
च्चि प्रत्यय यक् प्रत्यय, यक् प्रत्यय, अने. क्य् प्रत्यय લાગતાં તથા આદિમાં જ કારવાળા આશીવિભક્તિના પ્રત્યે લાગતાં ધાતુના અંતમાં દૂરવ સ્વરને દીઘા સ્વર થઈ જાય છે.
च्चि-शुचि + करोति = शुचीकरोति = अशुबिन शुची-पवित्र ४२ छे.