________________
२३९
अव्ययानि ॥ ३७ ॥ अदूरे एनः ७२।१२२
दिक्शब्दात्प्रथमासप्तम्यन्ताद् दूरे एनः स्यात् । पूर्वेणास्य रम्य वासा वा ।
અદૂર-નજીકના દિશા અર્થવાળા અને નજીકના દેશ અર્થपामा प्रथमांत तेमा सम्यभ्यत सेवा शिवाय नाभने एन પ્રત્યય થાય છે.
__ पूर्व+एन-पूर्वेण अस्म रम्य वसति वा-मानी नना પૂર્વ દિશા રમ્ય છે અથવા પૂર્વ દિશામાં તે વસે છે. दिक्शब्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः
७।२।११३ दिकशब्दादिग्देशकालार्थत्प्रथमापञ्चमीसप्तम्यन्तात्स्वार्थे धा स्यात् ।
6 अर्थमा प्रसिद्ध i प्रथमांत, पंचभ्यंत अने सप्तभ्यंत सहन , u भने sta मा पा प्रत्यय याय छे. अने ते घा प्रत्ययन। 'लुबच्चे' ७/२/१२3 सूत्रथा લેપ થાય છે.
प्रथमात-प्राची दिग् रम्यान्प्राची+धा-प्रागरम्यम्-nि २भ्य छे.
प्रथमांत-प्राची+धा-प्रागू देशः कालः वा रम्यः प्रागरम्य:પૂર્વ તરફને દેશ અથવા કાળ રમ્ય છે.