SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३९ अव्ययानि ॥ ३७ ॥ अदूरे एनः ७२।१२२ दिक्शब्दात्प्रथमासप्तम्यन्ताद् दूरे एनः स्यात् । पूर्वेणास्य रम्य वासा वा । અદૂર-નજીકના દિશા અર્થવાળા અને નજીકના દેશ અર્થपामा प्रथमांत तेमा सम्यभ्यत सेवा शिवाय नाभने एन પ્રત્યય થાય છે. __ पूर्व+एन-पूर्वेण अस्म रम्य वसति वा-मानी नना પૂર્વ દિશા રમ્ય છે અથવા પૂર્વ દિશામાં તે વસે છે. दिक्शब्दादिग्देशकालेषु प्रथमापञ्चमीसप्तम्याः ७।२।११३ दिकशब्दादिग्देशकालार्थत्प्रथमापञ्चमीसप्तम्यन्तात्स्वार्थे धा स्यात् । 6 अर्थमा प्रसिद्ध i प्रथमांत, पंचभ्यंत अने सप्तभ्यंत सहन , u भने sta मा पा प्रत्यय याय छे. अने ते घा प्रत्ययन। 'लुबच्चे' ७/२/१२3 सूत्रथा લેપ થાય છે. प्रथमात-प्राची दिग् रम्यान्प्राची+धा-प्रागरम्यम्-nि २भ्य छे. प्रथमांत-प्राची+धा-प्रागू देशः कालः वा रम्यः प्रागरम्य:પૂર્વ તરફને દેશ અથવા કાળ રમ્ય છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy