________________
अव्ययानि
॥ ३० ॥ पूर्वा ऽवराऽधरेभ्यस्तात पुखश्चैषाम् ७|२|११५
२३५
प्रथमापञ्चमीसप्तम्यन्तानामेषां पुर् अबू अधस्युः । पुरः पुरस्तात्, अवः अवस्तात्, अधः अधस्तात्, रम्यम् आगता वासो वा ।
મા
प्रथमात, पंचभ्य'त अने सप्तभ्यत सेवा पूर्व अवर माने. अधर शब्होने हिगू, देश याने अस ना सून्य अस् भने अस्तात् प्रत्ययो थाय छे. मे प्रत्ययो थतां पूर्व नो पुर अवर अव् अने अधर ने। अध् પ્રયાગ થાય છે. पूर्व+अम् – पुर् + अम् = पुरः रम्यम्, आगतः वसेा वाઆગળ રમ્ય છે અથવા આગળ આવ્યા અથવા આગળ વાસ. अवर+अस्-अव्+अस् अवः - मीनु रम्य छे अथवा जीनेથી આવ્યા અથવા બીજો વાસ.
अधर + अम्-अध्+अस्= अधः- नीचे २भ्य छे, अथवा नीथे-થી આવ્યા અથવા નીચે વાસ.
पूर्व + अस्तोत्= पुर् + अस्तात् पुरस्तात् - भाग २भ्य छे अथवा આગળથી આવ્યા અથવા આગળ વાસ.
छे.
अवर+अस्तात्=अव् + अस्तात् = अवस्तातू - जीने २भ्य અથવા ખીજેથી આવ્યા અથવા ખીજે વાસ.
अधर+अस्तात्=अध् + अस्तात् = अधस्तात् - नाथ २भ्य छे નીચેથી આવ્યા અથવા વાસ.