________________
अव्ययानि
|| २६ ॥ वारे कृत्वस् ७/२/१०९
सङ्ख्यायाः । पञ्चकृत्वः । સખ્યાવાચી નામેાને વાર અ ને સુચક ત્વમ્ પ્રત્યય
थाय छे.
पञ्च वारान् इति पञ्च + कृत्वस् = पञ्चकृत्वः भुङ्क्ते चांयवार माय छे.
५रे छे.
॥ २७ ॥ द्वि- त्रि- चतुरः सुच् ७।२।१९१०
वारेऽर्थे सुच् । द्विः त्रिः चतुर्वा भुङ्क्ते । वार अर्थवाजा स ंख्यावाथी द्वि, त्रि भने चतुर् शब्होने વાર અના સૂચક મુન્દ્ પ્રત્યય થાય છે.
द्वौ वारान् भुङ्क्ते - द्वि + सु
= द्विः वार लोभन
त्रीन् वारान् भुङक्ते - त्रि + सुच्
=
उरे छे.
त्रिः
---
-
२३३
ત્રણ વાર ભાજન
चतुरः वारान् भुङक्ते - चतुर् + सु = चतुः ભાજન કરે છે.
-
ચાર વાર
॥ २८ ॥ एकात्सकृच्चाऽस्य ७१२।१११
एकशब्दात् वारे सुच् । एकवारं भुङ्क्ते इतिसकृद्भुङ्क्ते ।