SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ युष्मदस्मदोः प्रक्रिया २०१ अस्मद्+अम्-म-अम्-माम-भने. युवाम्-तमने मेने अने आवाम्-मने बने. युष्माकम्, अस्माकू - । मन्ने प्रयोगमा युष्मद् तथा अस्मद् मेयनमा नथी तथा सा नियम न थाय. ॥७॥ शसा नः २।१।१७ युष्मदस्मद्भ्यां परस्य शसा नः स्यात् । युष्मान् । अस्मान् । टायां त्वमादेशे युष्मद् तथा अस्मद् ने anal शस् (द्वितीया मवयन) નો આખાને – બાલ. युष्मद्+शस्न्युष्मान्-तमने. अस्मद्+शम्-अस्मान्-अमने. प्रियत्वान्-तु २२ प्रिय छ । तेमाने, प्रियमाम्- हुने प्रिय छु सेवा तमान. ॥ ८॥ टाङ-योसि यः २०१७ एषु स्वेषु अस्वेषु वा टा- ङ्योस्सु परेषुयुष्मदस्मदार्य: स्यात् । त्वया । मया । युवाभ्याम् आवाभ्याम् । युष्माभिः अस्माभिः । તૃતીયાના એકવચનને , સપ્તમીના એકવચનને ?
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy