SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९० हैमलघुप्रक्रियाव्याकरणे વિભક્તિઓના પ્રત્યય લાગતાં ત્રિ ને બદલે તિરૂ અને જતુને બદલે વાણુ શબ્દનો પ્રયોગ કરવો त्रि नारीति-त्रि+अस् तिमृ+अस्-तिस्त्रः-त्रण गाथा प्रथमा मह, चतुर , चतुर+अस्-चतमृ+अम् चतस्त्रः-या२ आया। -प्रथमा महु. ॥ ५॥ ऋतो रः स्वरेऽनि २।११२ तिस-चतसृशब्दयातः स्वेऽस्वे वा स्वरादौ स्यादौ परे रः त्यात् नविषयादन्यत्र । चतस्रः २। चतुसृभिः । चतसृभ्यः २ । "दी? नाम्य." इत्यत्र तिसृचतसृवर्जनात्चतसृणाम् । चतसृषु । हे चतस्रः । एव तिस्रः २ । तिसृभिः । तिसृभ्यः २ । तिसृणाम् । तिसृषु । हे तिस्रः । स्वेऽस्वे इति-प्रियतिसा प्रियचतसा ना। प्रियतित्रौ प्रियचतस्रौ । गिरशब्दस्य " पदान्ते" इति दी । गीः । गिरौ २ । गीाम् ३ । “अरोः सुपि रः" गीषु । हे गीः । આદિમાં સ્વરવાળા સ્થાદિ વિભક્તિના પ્રત્યય લાગતાં तिम भने चतसृ शहना सत्य ऋ ने पहले र मा . मात्र
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy