________________
१९०
हैमलघुप्रक्रियाव्याकरणे
વિભક્તિઓના પ્રત્યય લાગતાં ત્રિ ને બદલે તિરૂ અને જતુને બદલે વાણુ શબ્દનો પ્રયોગ કરવો
त्रि नारीति-त्रि+अस् तिमृ+अस्-तिस्त्रः-त्रण गाथा
प्रथमा मह, चतुर , चतुर+अस्-चतमृ+अम् चतस्त्रः-या२ आया।
-प्रथमा महु.
॥ ५॥ ऋतो रः स्वरेऽनि २।११२
तिस-चतसृशब्दयातः स्वेऽस्वे वा स्वरादौ स्यादौ परे रः त्यात् नविषयादन्यत्र । चतस्रः २। चतुसृभिः । चतसृभ्यः २ । "दी? नाम्य." इत्यत्र तिसृचतसृवर्जनात्चतसृणाम् । चतसृषु । हे चतस्रः । एव तिस्रः २ । तिसृभिः । तिसृभ्यः २ । तिसृणाम् । तिसृषु । हे तिस्रः । स्वेऽस्वे इति-प्रियतिसा प्रियचतसा ना। प्रियतित्रौ प्रियचतस्रौ । गिरशब्दस्य " पदान्ते" इति दी । गीः । गिरौ २ । गीाम् ३ । “अरोः सुपि रः" गीषु । हे गीः ।
આદિમાં સ્વરવાળા સ્થાદિ વિભક્તિના પ્રત્યય લાગતાં तिम भने चतसृ शहना सत्य ऋ ने पहले र मा . मात्र