________________
व्यञ्जनान्ताः-स्त्री.
५८७
अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ।
तत्र चकारान्तादयः प्राग्वत् । त्यदादीनाम् "आवरः" इत्यकारान्तत्वे
॥ १ ॥ आत् २।४।१८
अकारान्तानाम्नः स्त्रियामाप् स्यात् । "तः सौ सः" स्या । त्ये। त्याः। सर्वावत्। सा। ते। ताः। या । ये। याः। एपा। एते । एताः। एतम् । एते एताः। एतया । एतयाः २। अन्वादेशे। एनाम्। एने। एनाः। एनया। एनयोः २। चकारान्तो बहुवचनान्तोऽपशब्दः
આ કારાંત નામને સ્ત્રીલિંગી કરવું હોય ત્યારે નારીજાતિ सूय: आ (आप) प्रत्यय लागे छे.
तद्+स्=सद् स=तः-सौ-सः-ते. त्यद्स-स्यद्+जस्-स्य+अस्-स्याः-तीनी. त्यद्+सत्य+आ+स्त्या +स स्या-त्यां-ते-त्या-त९l. तस-त+आ+स=ता+स-सा-ते-ताः-तीनी यत्-ये+आ-या-ये-याः-२०ी. एतद्+स्-एत+आ+स्=एता+स-एषा-एते-एताः-मे-ये.