SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः-स्त्री. ५८७ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः । तत्र चकारान्तादयः प्राग्वत् । त्यदादीनाम् "आवरः" इत्यकारान्तत्वे ॥ १ ॥ आत् २।४।१८ अकारान्तानाम्नः स्त्रियामाप् स्यात् । "तः सौ सः" स्या । त्ये। त्याः। सर्वावत्। सा। ते। ताः। या । ये। याः। एपा। एते । एताः। एतम् । एते एताः। एतया । एतयाः २। अन्वादेशे। एनाम्। एने। एनाः। एनया। एनयोः २। चकारान्तो बहुवचनान्तोऽपशब्दः આ કારાંત નામને સ્ત્રીલિંગી કરવું હોય ત્યારે નારીજાતિ सूय: आ (आप) प्रत्यय लागे छे. तद्+स्=सद् स=तः-सौ-सः-ते. त्यद्स-स्यद्+जस्-स्य+अस्-स्याः-तीनी. त्यद्+सत्य+आ+स्त्या +स स्या-त्यां-ते-त्या-त९l. तस-त+आ+स=ता+स-सा-ते-ताः-तीनी यत्-ये+आ-या-ये-याः-२०ी. एतद्+स्-एत+आ+स्=एता+स-एषा-एते-एताः-मे-ये.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy