SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनाताः-पु. १८५ १८५ धुरदुहू+ता+दो+ता=दोग्धा-होना।. दुहू + स्यति = दोध् + स्यति = धेोकू + ज्यति = धोक्ष्यति - तहो. ॥ ६१ ॥ मुह-द्रुह-स्नुह-स्निहा वा २।१८४ धुटि प्रत्यये पदान्ते त्वेषां चतुर्णा हा धू वा स्यात् । तत्त्वमुक । तत्त्वमुइ तत्त्वमुट् । सम्बोधने चातूरूप्यम् । मुहू, दुह, स्नुहू मने रिन्ह से यार होना ह ५६iwi હોય અથવા એ ટુ પછી આદિમાં ઘુટુ વ્યંજનવાળો પ્રત્યય આવેલો હોય તે પણ ને વિકલ્પ થાય છે. पहांत उत् + मुह् + स् = उत् + मुध् + स = उन्मुक. उन्मुटू-भाई પામનારે. मित्र + दुह् + स् + मित्रद्रुध्+स्-मित्रध्रुक् 3 मित्रध्रुट्-भित्रने। દ્રોહ કરનારો. उत् + स्नुह् + स्-उत् + स्नु+स्-उत्म्नुक् : उत्स्नु - ये अरना. चेल+स्निह्+स्=चेलस्नि+स् चेलस्निक चेलस्निद - ४५i. સાથે ચેટનારો.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy