________________
व्यञ्जनान्ताः - पु.
॥ ५८ ॥ अनडुहः सौ १/४/७२
66
घुटां प्रागू नान्तः । पदस्य इति हला अनड्वान् । अनड्वाहौ २ । शसि अनडुहः । त्रसुध्वंस. " इत्यादिना दत्वे । अनडुद्भ्याम् ३ । सम्बेोधने “उतोऽनडुच्चतुरो वः” हे अनड्वन् ।
""
१८३
જેને છેડે ઘુટ્ વ્યંજન આવેલ છે. એવા અનપુટ્ટુ શબ્દને જ્યારે પ્રથમાના એકવચનના સ પ્રત્યય લાગેલા હાય ત્યારે દૂ ની પહેલાં ૬ ઉમેાય છે.
अनडुहू+स=अनड्डु+न्+ह्+स्- अनड्वान्-जह.
अनडूबाहौ - मे मजा.
हे अनड्वन्- जब !
प्रियानडुहू + स्- प्रियानडु+न्+ह्+स्- प्रियानड्वान - नेने मजह પ્રિય છે તે.
- पदान्ते २ |१| ८२ શશ૮૨
।। ५९ । ।
धुटि प्रत्यये पदान्ते च हो ढः स्यात् । मधुलिह मधुलिट् । मधुलिहौ । मधुलिभ्याम् ३ । मधुलिहूत्सु मधु लिट्सु ।