________________
व्यञ्जनान्ताः - पु.
द्वि. हु - श्वन्+श्+व+न्+अस्= (श्+उ+न्) शुन्+अस्=शुनः - सुतरामाने.
द्वि. हु - युवन् + अस् = ( यु+उ+न् ) युन् + अस् = यूनः ચુવાનાને
नारी. - मघवन् + ई = (मघ+ उ + न्) मघेान् + ई = मघेानी -
चंद्राणी.
इन्द्रोने.
१५९
द्वि. मडु - मघवन् +अस् = (मघ + उ = न् ) मघेान् + अस्=मघेानः
भार्ग.
-
॥ २७ ॥ पथिन् - मथिन् - ऋभुक्षः सौ १/४/७६
पथ्यादीनां नान्तानामन्तस्य सौ परे आः स्यात् । इति नकारस्य आत्वे—
प्रथमाना येऽवयननो स् ( सि ) सागतां नारांत पथिन्, मथिन् तथा ऋभुक्षिन-मे त्राणे शब्हाना सत्य न भरना आ એલાય છે. સમેાધનના એકવચનમાં અને પ્રથમાના એકવચનમાં – બંનેમાં ત્તિ લાગે છે તેથી તે બન્ને એકવચનાને અહીં સમજવાના છે.
प्र. थे -पथिन्+स् = पभि + आ + सु = पथा+आ+स-पन्थाः
वैये।.
प्र. Â.-मभिन् + स्=मभि+आ + स्=मथा+आ+स्-मन्थाः