________________
व्यञ्जनाता:-पु.
१५७
आगमना न-युष + पानि = युषपाणि-जना २४ पाना
क्षीर+पक्वेन-क्षीरपक्वेन-द्ध साथे ५ वेसा पहावडेઅહીં સ્થાદિને ન છે પણ તે પર શબ્દનો હોવાથી ને ण न मने.
॥ २४ ॥ हना हो हूः २११।११२
हन्तेह्नों नः स्यात् । જ્યારે ટ્રમ્ ને દૂર થાય ત્યારે તેનો દત્ત કરી દેવો.
नारी-भ्रूणहन्+ई + म्-भ्रूणहन्-भ्रूणहन्+ई + स्=भ्रणध्नी - ગર્ભની હત્યા કરનારી સ્ત્રી.
हन्+अन्ति-हन्-ध्न+अन्ति=ध्नन्ति-ते। ये छे.
वृत्रहन्+औ-वृत्रहणौ-प्रत्रने मारना२ मे २०१५-मा प्रयोगमा हन् न। हुन् थये। नथी तेथी न्घ थाय.
॥ २५ ॥ हना धि २।३।९४ हना धकारे निमित्तनिमित्तिनोरन्तरे सति नो णो न स्यात् । वृत्रघ्न । वृत्रनि वृत्रहणि । पूषा पूषणौ । पूष्णि पूषणि । अर्यमा । अर्यमणौ । अर्यम्णः । इत्यादि ।
ह ने। घ थाय ५छी हन् धातुना न् न। ण न थाय.