________________
व्यञ्जनाताः - पु.
१५५
॥ २२ ॥ इन्हन्पूषार्यम्णः शिस्योः शिस्योः १।४।८७
।
ईनन्तस्य हनादीनां च शिस्योरेव दीर्घः स्यात् । “नि दीर्घः" इति दीर्घे सिध्धे नियमार्थोऽयं योगः । दण्डी । दण्डिनौ । दण्डिनः । दण्डिना । दण्डिभ्याम् । हे दण्डीन् । विन्प्रत्ययान्ता अप्येवम् । वचस्वी | वचस्विनौ २ । वृत्रहा ।
पूषन् तथा अर्थमन् शब्छने तथा ने २. ज्होने छेडे इन् હાય એવા શબ્દોને તથા જે શબ્દોને ઇંડે ન્હાય એવા શબ્દોને પ્રથમાના હુવચનના તથા દ્વિતીયાના બહુવચનને इ (शि) प्रत्यय स. गेझे। होय त्यारे ४ तथा प्रथमाना खेडवयनने। स (सि) प्रत्यय बागेबो होय त्यारे ते शहना અય હસ્વ રવરનું દીર્ઘ ઉચ્ચારણ થાય છે.
નોંધ:- આ બે પ્રચયેા સિવાયના ખીજા કાઈ ઘુટ્ પ્રત્યયેા લાગતાં આ નામેાના અંત્ય સ્વર દીર્ઘ ન જ થાય. આ સૂત્ર આવુ` જ સૂચન કરે છે.
इन्- प्र. तथा द्वि नु हु. - दण्डिन् + इ = दण्डीन्+इ=दण्डीनिદડવાળા કુળા અથવા દડવાળા કુળને.
इन्- प्र. मे.- दण्डिन् + स् = दण्डी+स्=दण्डी-हडवाणी इन. प्र. से. - भ्रूणहन् + स् = भ्रणहान् + सु = भ्रूणहा હત્યા કરનારા.
पूषन् - प्र. से. - पूषन् + स् = पूषान् + स् पूषा - ईन्द्र.
-
ગભ